SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ १२ प्रबन्धचिन्तामणिः 1 नास्माकं गमनमुचितमिति तान्यप्ययत्नं तस्थुः । अथान्यस्मिन्नवसरे समास्थितं. श्रीविक्रमं सामुfarararaat विद्वैदेशिको द्वाःस्थनिवेदितः प्रविश्य नृपलक्षणानि निरीक्ष्यमाणः शिरोधूननपरो नृपेण स विषादकारणं ष्टष्ट ऊचे । यत्त्वां सर्वापलक्षणनिधिमपि षण्णवतिदेशसाम्राज्यलक्ष्मी भुञ्जानमवेक्ष्य सामुद्रिकशास्त्रे निर्वेदपरोऽभवं । तत्कि - मपि कर्तुरान्तं न पश्यामि यत्प्रभावेण त्वमपि राज्यं करोषि । तद्वाक्यानन्तरं कृपाणिकामादाय यावदुदरे निघते तावत्तेन किमेतदिति पृष्टः श्रीविक्रमः प्राह । उदरं विदार्य तव तद्विधमन्तं दर्शयिष्यामीति वदन्द्वात्रिंशतोधिकमिदं सत्त्वलक्षणं तव नोवगतमिति पारितोषिकदानपूर्वकं नृपस्तं विससर्ज ॥ अथ कस्मिंश्चिदवसरे पर पुरप्रवेशविद्यया निराकृताः सर्वा अपि विफलाः कला इति निशम्य तदधिगमाय श्रीपर्वते भैरवानन्दयोगिनः समीपे श्रीविक्रमस्तं चिरमारराधे । तत्पूर्वसेवकेन केनापि द्विजातिना राज्ञोये इति कथितं । यत्त्वया मां विहाय परपुरप्रवेशविद्या गुरोर्नादेया । इत्यु १ A B पुरप्रवेशविधया २ CE चिरमाराध्य तत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy