SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ विक्रमार्कप्रबन्धः पि वस्तूनि सत्वरमत्र विक्रयं यान्ति लभ्यन्ते चेति प्रसिद्धिं बुध्वा चतुरशीतिसंख्येषु चतुःपथेष्वहोरात्रं विक्रयाय दरिद्रपुत्रको भ्रामितोपि केनापि न गृहीतः। प्रत्युताहं निर्भत्सित इति नगर्या यथावस्थितं कलहुं महाराज्ञे विज्ञप्य यथागतं व्रजामीत्याप्टच्छन्नस्मि । तदैव तं महान्तं कलङपड़े पुर्याः पर्यालोच्य दीनारलक्षं तस्मै प्रदाय नृपस्तं लोहपुत्रकं कोशे निवेशयामास । तस्यामेव निशि प्रथमयामे सुखसुप्तस्य राज्ञः समीपे राज्याधिष्ठातृदैवतं द्वितीययामे हयाधिष्ठातृदैवतं तृतीययामे लक्ष्मीश्चाविर्भूय महाराजा दारिद्र्यपुत्रके क्रीते नास्माकमिहावस्थातुमुचितमित्याप्टच्छ्य राज्ञः साहसभङ्गो माभूदित्यनुज्ञातानि तानि जग्मुः। चतुर्थयामेत्र कश्चिदुदारपुरुषो दिव्यतेजोमयमूर्तिः प्रादुभूवाहं सत्त्वनामा भवन्तमाभवं श्रितो गन्तुमाप्टच्छे इत्युदिते करतलेन नृपः कृपारणकामादाय यावदात्मघाताय व्यवस्पति तावत्तेनैव करे गृहीत्वा तुष्टोस्मीत्यभिधाय स्खलितः । गजायधिष्ठाताण त्रीणि देवतानि प्रत्यावृत्य नृपं प्रोचुः। गमनसंकेतव्याघातिना सत्वेन विपलब्धानां नृपं विहाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy