SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ १० प्रबन्धचिन्तामाणः न्यदा तन्नगरवास्तव्यो दान्ताभिधान श्रेष्ठी सभासंस्थितं विक्रमार्कमुपायनपाणिरूपागत्य प्रणामपूर्वक विज्ञपयामास । स्वामिन्मया शुभे मुहूर्ते प्रधानवईकिभिर्द्धवलगृहं कारितं तत्र महतोत्सवेन प्रवेशः कृतः यावदहं तत्र निशीथे पल्यङ्कस्थितः सुप्तजाग्रदवस्थया तिष्ठामि तावत्यतामीत्याकस्मिकी गिरं निशम्य भयभ्रान्तो मा पतेत्युदीरयंस्तदैव पलायनमकार्ष । तस्य धवलगृहस्य सम्बन्धिनैमित्तिकैः स्थपतिभिश्च यथावसरमहीनादिभिः सत्कारैर्वृथा दण्डित इत्यर्थे देवःप्रमाणं। तमुदन्तं सम्यगवधार्य तदुक्तं तद्दवलगृहमूल्यं लक्षत्रयं तस्मै प्रदाय संध्या. सर्वावसरानन्तरं तस्मिन्नात्मीयीकृते सौधे श्रीविक्रमः सुखं प्रसुप्तः । तामेव पतामीति गिरमाकासमसाहसिकतया सत्वरं पतेत्युदीरयन्समीपे पतितं सुवर्णपुरुषं प्राप । इत्थं पुरुषसिद्धिः ॥ अथास्मिन्नवसरे कश्चिदुर्विधपुरुषः करकृतलोहमयकशतरदरिद्रपुत्रको द्वाःस्थनिवेदितो नृपं प्राह । स्वामिन्भवता नाथेन प्रथितायामवन्त्यां सर्वाण्य १ अथान्यदा २ A यथावसरं महादानादिभिः सत्का. रैश्च वृथाहं दण्डितः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy