SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ विक्रमार्कप्रबन्धः पतिना हि महिषीपालः स्वां पुत्रीं परिणायितः पण्डितोपदिष्टं सर्वथामौनमेवालम्बमानो राजकन्यकया तवैदग्ध्यजिज्ञासया नवलिखितपुस्तकस्य शोधनायोपरुद्धः। करतले पुस्तकं विन्यस्य तदक्षराणि बिन्दुमात्रारहितानि नखच्छेदिन्या केवलान्येव कुर्वन् राजपुत्र्या महिषीपाल एव निर्णीतः । ततः प्रभृति जामातृशद्धिरिति सर्वतः प्रसिद्धिरभूत् । कदाचिचित्रभित्तौ महिषीनिवहे दर्शिते सति प्रमोदात्स्वप्रतिष्टां विस्मृत्य तदाव्हानोचितानि विकृतिवचनान्युच्चरन्महिषीपाल इति निश्चिक्ये । स तां तदवज्ञामाकलय्य कालिकां देवीं विद्वत्ताकते आरराध । पुत्रीवैधव्यभीतेन राज्ञा निशि छद्मना दासी प्रहित्य तवाहं तुष्टास्मीत्यभिधाय यावत्स उत्थाप्यते तावविप्लवभीतकालिकैव देवी प्रत्यक्षीभूय तमनुजग्राह । तदृत्तान्तावबोधात्प्रमुदितया राजकन्यया तत्रागत्यास्ति कश्चिद्वाग्विशेष इत्यभिहिते स तदैव कालिदासनाम्ना प्रसिद्धः कुमारसंभव काव्यत्रयषट्प्रवन्धान्२ रचयामास । अ१ B राहनाने केवनानि A अदरच्छादन्या D लेखिन्या २ Aमहाकाव्यत्रयं षद प्रबन्धान C महाकाव्यप्रबन्धान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy