SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ २ प्रबन्धचिन्तामणिः भृशं श्रुतत्वान्न कथाः पुराणाः प्रीणन्ति चेतांसि तथा बुधानाम् वृत्तैस्तदासन्नसतां प्रबन्धचिन्तामणिग्रन्थमहं तनोमि ॥ ६ ॥ बुधैः प्रबन्धाः सुधियोच्यमाना भवन्त्यवश्यं यदि भिन्नभावाः । ग्रन्थे तथाप्यत्र सुसंप्रदायादूधे न चर्चा चतुरैर्विधेया ॥ ७ ॥ ॥ अथ विक्रमार्क प्रबन्धः ॥ अन्त्योप्याद्यः समजनि गुणैरेक एवावनीशः शौर्यौदार्यप्रभृतिभिरिहोर्वीतले विक्रमार्कः । श्रोतुः श्रोत्रामृतसवनवत्तस्य राज्ञः प्रबन्धं संक्षिप्योच्चैर्विपुलमपि तं वच्मि किञ्चित्तदा ॥८॥ तथाहि ॥ अवन्तिदेशे' सुप्रतिष्ठाननामनि नगरेऽसमसाहसैकनिधिर्दिव्यलक्षणलक्षितो विक्रमादिगुणैः संपूर्णो विक्रमनामा राजपुत्र आसीत् । स पुनराजन्म दारिद्र्योपतोप्यतिनीतिपरः सन्परः १ | उायनीपूर्वी २ D कर्मविक्रमादिगुणैः ३८ भर्तृहरबन्धुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy