SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ॥प्रधचिन्तामणिः॥ ॥ई नमः श्रियै ॥ श्रीस्वामिने नमः॥ श्रीनाभिभूर्जिनः पातु परमेष्ठी भवान्तकृत् । श्रीभारत्योश्चतुरिमुचितं यचतुर्मुखी ॥ १ ॥ नृणामुपलतुल्यानां यस्य द्रावकरः करः। ध्यायामि तं कलावन्तं गुरुं चन्द्रप्र प्रभुम् ॥ २॥ गुम्फान्विधूय विविधान्सुखबोधाय धीमताम् ।। श्रीमेरुतुङ्गस्तद्द्यबन्धाद्ग्रन्थं तनोत्यमुम् ॥ ३ ॥ रत्नाकरात्सद्गुरुसंप्रदायात्प्रबन्धचिन्तामणिमुधिषिोंः। श्रीधर्मदेवः प्रथमोपरोधवृत्तेश्च साहाय्यमिह व्यधत्त ॥ ४ ॥ श्रीगुणचन्द्रगणेशः प्रबन्धचिन्तामाणे नवं ग्रन्थम् । भारतमिवाभिरामं प्रथमादर्श प्रदर्शितवान् ॥ ५॥ १ श्रीऋषभदेवः २ मणिरत्नमयसुवर्णमयरौप्यमयदुर्गत्रये समवसरणे चतुर्दिकु द्वारस्य विद्यमानत्वाच्छियश्चतुरियुचितं च. तुस्त्रिंशदतिशयप्रभावात्सर्वाभिमुखत्वेन देशनां ददानस्य तीर्थकरस्य भारत्याश्चतुरमुचितं यत्सम्बन्धिनी श्रीजीरतती च चतुर्मुखी जैनशास्त्रे प्रसिधा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy