SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३१८ प्रबन्धचिन्तामणिः सर्ग. ५ यां विहितावासः दिगम्बरभक्तेन केनापि गिरिनग - रराजेन सिताम्बरभक्त इति स स्वल्यमानस्तद्द्योः सैन्ययोः समरसंरम्भे प्रवर्त्तमाने सति अमानन रणरसेनं युद्धमाना देवभक्त्या वल्लभतया प्रोत्साहितसाहसा विपद्य ते पञ्चपुत्राः पञ्चापि क्षेत्रपतयो बभूवुः 1 तेषां क्रमेण नामानि । कालमेघः १ मेघनादः २ भैरवः ३ एकपदः ४ त्रैलोक्यपादः ५ इति बभूवुः । तर्थिप्रत्यनीकं पञ्चतां नयन्तस्ते पञ्चापि गिरेः परितो विजयन्ते स्म । अथ तत्पिता धाराभिधान एक एवावशिष्टः कन्यकुब्जदेशे गत्वा श्रीबप्पहहिसूरीणां व्याख्याक्षणप्रक्रमे श्रीसंघस्याज्ञां दत्तवान् यत्रैवतकतीर्थे दिगम्बराः कृतवसतयः सिताम्बरान् पाषण्डिरूपान् परिकल्प्य पर्वताधिरूढान्नेछन्तिं अ. तस्तान् निर्जित्य तीर्थोद्धारं कृत्वा निजदर्शनप्रतिवापरैव्यारव्याक्षणो विधेय इति तद्वचनेन्धनप्रोज्ज्वलितप्रतीपज्वलनौ नृपतिं सहादय तेन समं तां भूधरधरामवाप्य सप्तभिर्दिनैर्वादस्थलेन दिगम्बरान् पराजित्य श्रीसंघसमक्षं श्रीअम्बिकां प्रत्यक्षीकृत्य १ A मरणरसेन २ पर्वतेधिरोढुं न ददन्ति D पर्वतेोधरोह ३ C प्रतिघज्वलनाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy