SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णक प्रबन्धाः ३१९ एक्कोवि नमुक्कारो उज्जन्त सेलसिहरे इत्यादितदुक्त गाथामाकर्ण्य सिताम्बरदर्शने स्थापिते सति पराभूता दिग्वसना बलानकमण्डपात झम्पापातं वितेनुरिति क्षेत्राधिपत्युत्पत्तिप्रबन्धः ॥ अथ कदाचिद्भवान्या भव इति पृष्टः, यत्त्वं कियतां कार्पेटिकानां राज्यं ददासीति तद्वाक्यादनुयो लक्षसंख्यानामपि एक एव वासनापरस्तस्य वै राज्यमहं वितरामीति प्रत्ययदर्शनाय गौरीं पङ्कमनां जरगवीं विधाय स्वयं नररूपेण तटस्थः पान्यांस्तामुद्धर्त्तुमाकारयन् तैरासन्नसोमेश्वरदर्शनोकैरुपहस्यमानः केनापि कृपावता पथिकवृन्देन तस्यामुद्धर्त्तुमारब्धायां सिंहरूपेण शिव एव तान त्रासयन कश्विदेक एव पथिको मृत्युमप्याहत्य तस्या गोः समीपं नौज्झत् स एव राज्याई इति पृथक् गौर्या दर्शित इति वासनाप्रबन्धः । अथ कश्वित्कापटिकः सोमेश्वरयात्रायां व्रजन् पथि लोहकारौकसि प्रसुप्तः । तस्य लोहकारस्य भार्या पतिं निहत्य कृपाणिकां कार्पटिकशीर्षे निदधती बुबारवमकरोत् । आरक्षकेण तत्रागत्य तस्यापराधिनः करौ छिन्नौ स देवस्योपालम्भनपरः निशि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy