SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकप्रबन्धाः वर्षासु यस्तिष्ठति शरदि पिबति हेमन्तशिशिर योरति । माद्यति मधुनि ग्रीष्मे स्वपिति भवति च खग सोरुक॥ इति भणितानन्तरं पुनरेव गतौ । तृतीयदिने योगीद्ररूपं कृत्वा तहे समागतो तयोर्वचः । अभूमिजमनाकाशमहन्तव्यमवारिजम् । संमतं सर्वशास्त्राणां वद वैद्य किमौषधम् ॥ पुनर्वैद्यवचः अभूमिजमनाकाशं पथ्यं रसविवर्जितम् । पूर्वाचाथैः समाख्यातं लड़नं परमौषधम् ॥ १ ॥ तेन चमत्कृतचित्तौ वैद्यौ प्रत्यक्षीभूय यथाभिमतं वरं वितीर्य स्वस्थानं भेजतुः ॥ इति वैद्यवाग्भटप्रबन्धः ॥ अथ धामणउलिग्रामवास्तव्यो' धाराभिधानः कोपि नैगमः श्रिया वैश्रमणस्पार्द्धष्णुः संघाधिपत्यमासाद्यं माद्यद्दविणव्ययव्यतिकरजीवितजीवलोकः पञ्चभिरङ्गजैः समं श्रीरैवताचलोपत्यका १ A तेन निजाभिप्रायसदृशप्रत्युत्तरदानेन २ A धारणउ. लिग्रामे वास्तव्यो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy