SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३१६ प्रबन्धचिन्तामणिः सर्ग.५ प्रभोर्वपुरपास्य दूरं गतैव ददृशे इत्यर्थे देवः प्रमाणमिति तदीयसत्यप्रत्ययेन परितोषितो राजा दारिद्यद्रोहि पारितोषिकं प्रसादीचकार ॥ अथ ते सर्वव्याधयस्तेन चिकित्सितेन भूतलादुच्छेदिताः स्वलोकेऽश्विनीकुमारवैद्ययोः स्वपराभवं निजगदुः॥ अथ तौ तया प्रवृत्त्या चित्रीयमाणमानसौ नीलवर्णविहङ्गमयुग्मीभूय व्याधिप्रतिभटस्य वाग्भटस्य धवलगृहवातायनतले वलभ्यां निविष्टौ कोऽरुक् शब्दं चक्रतुः ॥ ततः स आयुर्वेदवेदी नेदीयांसं तदीयशब्दं साभिप्रायं चेतसि चिरं विचिन्त्य। अशाकभोजी घृतमत्ति योन्धसा पयोरसान शीलति नात्ति योम्भसा ॥ अभुक विभुक नापकतां विदाहिना चलत्प्रभुक् जीर्णभुगल्यसारभुक् ॥ १ ॥ ___ इत्यभाणि । भणितानन्तरं चमत्कृतचित्तौ तौ प्रयातौ । पुनर्दितीयदिने द्वितीयवेलायां तादृक्पक्षिरूपं विधाय प्राक्तनशब्दरूपं कुर्वाणो समा. यातौ वैद्यगृहे पुनस्तयोर्वचः, प्रतिवचः । १ A आमुक् बिरुट् नावकृतां B अभुक् विभुक नावकृतां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy