SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३१४ प्रबन्धचिन्तामणिः सर्गः ५ रुषे इत्यापिन् प्रत्यक्षीभूय शास्त्रकारं निन्दन आयासशतलब्धस्य प्राणेभ्योपि गरीयसः। गतिरेकैव वित्तस्य दानमन्या विपत्नयः ॥ १ इति पाठाद्वित्तस्यै कामेव गति मेने । तेन भर्तृहरिणा वैराग्यशतकादिप्रबन्धा भूयांसश्चक्रिरे ॥ इति भर्तृहयुत्पत्तिप्रबन्धः॥ अथ श्रीधारायां मालवमण्डनस्य श्रीभोजराजस्यायुर्वेदवेदी कश्चित् वाग्भटनामायुर्वेदोदि. तानि कुपथ्यानि विधाय तत्प्रभावात रोगान् प्रादुःकृत्य पुनस्तन्निग्रहाय सुश्रुतविश्रुतैर्भेषेजैः पथ्यैश्व तानिगृह्य नीरमन्तरेण कियत्कालं जीव्यते इ. ति परीक्षार्थ तत्परिहृत्य दिनत्रयान्ते पिपासापीडितताल्वोष्टपुट इत्यपाठीत् ॥ क्वचिदुष्णं क्वचिच्छीतं क्वचित्कथितशीतलम् । क्वचिद्रेषजसंयुक्तं वारि कापि न वारितम् ॥ १ ॥ इति वारिसत्कारकारि वाक्यमिदमपाठीत् । तेन निजानुभूतो वाग्भटनामा प्रबन्धश्चक्रे । तस्य जामातापि लघुबाहडः श्वसुरेण वृहद्वाहडेन. १ B इत्याक्रष्टः २ A भर्तृहरिरज्जुसंकेतं न कुरुषे इत्यादिष्टः स प्रत्यक्षीभूय धरासुकारं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy