SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकप्रबन्धाः ३१३ प्याभिस्तं तथावस्थितं प्राप्य विपणिरमणी तदृ. तान्तं ज्ञापितां सती ताभिरेव समानीय प्रेखोलपल्यङ्के मुक्तः । अहोरात्रत्रयान्ते किंचित्त्यक्तनिद्रश्चित्रशालादिचित्रं चित्रकार पश्यन् स्वर्लोकसमुत्पन्नमात्मानं मन्यमानस्तया पणहरिणीदृशा ज्ञापितवृत्तान्तः स्नानपानभोजनादिभिर्भक्तिभिः परितोषितो नृपसभायां समुपेतः पाणिनिव्याकरणं यथावस्थितं व्याचक्षाणो नृपप्रभृतिपण्डितैरशेषैः सक्रियमाणस्तदुपातं सर्वस्वं तस्यै समर्पयामास । __ अथ तस्य क्रमेण चतुर्णी वर्णानां स्त्रियश्चतस्त्रः प्रिया अभवन् । तथा क्षत्रियाङ्गजः श्रीविक्रमार्कः शूद्रीसुतो भर्तृहरिः स हीनजातित्वात् भूमिगृहस्थो गुप्तवृत्त्याध्याप्यते। अपरे त्रयः प्रत्यक्षाः पाठ्यन्ते एवं भर्तृहरिसंकेतेन तेषामध्याप्यमानानां ॥ दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । इति पाठ्यमाने भर्तृहरी रज्जुसंकेतेऽसंजायमाने प्रत्यक्षच्छात्रैस्त्रिभिरुत्तरार्द्ध दृच्छयमाने कुपित: उपाध्यायं रे वेश्यासुत अद्यापि रज्जुसंकेतं न कु. १ ) प्रेक्ष्य २ B C तं वृत्तान्तं ज्ञापिता ३ A भर्तृहरः नृहरः 40 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy