SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३१२ प्रबन्धचिन्तामणीःसर्ग ५ स्वामी वासववासुदेववरुणैः स्वावासमध्ये ततः । कान्त्यामिभ्यधनेश्वरेण महता नागार्जुनेनार्चितैः पायात्स्तम्भनके पुरे स भवतः श्रीपार्श्वनाथो जिनः॥१॥ इति नागार्जुनोपत्तिस्तम्भनकतीर्थावतारप्रबन्धौ। अथावन्त्यां परि कश्चिद्विप्रः पाणिनिव्याकरणोपाध्यायतां कुर्वाणः सिप्रासरित्प्रान्तवर्तिचिन्तामणिगणेशप्रणामगृहीताभिग्रहः छात्रैः फक्किकाव्यारव्यानप्रश्नादिभिरुदेजितः कदाचित् प्रावृषि तस्या सरितः पूरे प्रसर्पति कृतझम्यापातो दैवात् संघटितवृक्षस्तन्मूले करावलम्बनस्तरीमासाद्य प्रत्यक्ष परशुपाणिं प्रणमन तेन तत्साहसानुष्ठानेन वरं वृणी वेत्यादिष्ठः पाणिनिव्याकरणस्योपदेशं प्रार्थयमानस्तेन तथेति प्रतिपद्य खटिकार्पणपूर्व प्रतिदिनं व्याकरणे व्याख्यायमाने षण्मासपर्यन्ते व्याकरणे समर्थिते सति लम्बोदरं निर्विलम्बमनुज्ञाप्य प्रथ. मादर्श सहादाय तो पुरीं प्रविश्य स्थण्डिले कस्यापि पुरस्य निषण्ण एव सुष्वाप । ततः प्रत्यूषे प्रे. १ A यो वाईमध्ये २ C अञ्चितः ३ A षष्टिकापणपूर्व ४ A सहादीयतां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy