SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णक प्रबन्धाः ३११ दर्भाकुरमृत्युरिति परपरया ज्ञाततत्त्वाभ्यां तेनैवं शस्त्रेण तथैव स निजघ्ने । स रसः संप्रतिष्ठितत्वादैवताधिष्ठानाच्च तिरोहितो बभूव । यत्र स रसस्तभितस्तत्र स्तम्भनकाभिधानं श्रीपार्श्वनाथतीर्थ रसादप्यतिशायि सकल लोकाभिलपितफलप्रदं । ततः कियता कालेन तद्विम्बं वदनमात्रवर्ज भूम्यन्तरितं बभूव । अथ श्रीशासनदेवतादेशात् षण्मासीं यावदाचाम्लानि निम्नय कठिनीप्रयोगेण नवाङ्गवृत्तौ निवृत्तायां श्रीअभयदेवसूरीणां वपुषि प्रादुर्भूते प्रभूतरोगे पातालपालः श्रीधरणेन्द्रनामा सितसपरूपमास्थाय तद्वपुर्जिव्हया विलि प्रसद्य निरारामकृत्य तत्तीर्थं श्रीमदभयदेवसूरीणामुपदिदेश । श्रीसंघेन सह समागतास्तत्र ते सूरयः प्रस्रवन्तीं सुरभिं विलोक्य गोपालबालैर्निवेदितायां भुवि नवं द्वात्रिंशतिकास्तवं कुर्वन्तस्त्रिंशत्तमवृत्तेन तत्र श्री पार्श्वनाथबिम्बं प्रादुश्चक्रुः । देवतादेशेन तद्वृत्तं गोप्यमेव निर्ममे || यन्मार्गेपि चतुः सहस्रशरदो देवालये योचितः BD संप्रतिष्ठितदेवताधिष्ठानवशात् २ A लेलिह्य १ देवतावशेन Jain Education International 3 For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy