SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३०६ प्रबन्धचिन्तामणिः सर्ग. ५ क्षरूपान् परीक्ष्य पुनरिहायातो मिहिरप्रासादाद्वराहमिहिर इति प्रसिद्धाख्यः श्रीनन्दनृपतेः परमां मान्यतां दधानो वाराही संहितेति नवं ज्योतिःशास्त्रं रचयांचकार । अथ कदाचित्स निजपुत्रजन्मावसरे निजगृहे घटिकां निवेश्य तया शुद्धजन्मकाललग्नं निर्णीय जातकग्रन्थप्रमाणेन ज्योतिश्चक्रे । स्वयं प्रत्यक्षीकृतग्रहचक्रज्ञानबलात्तस्य सूनोः संवत्सरशतप्रमाणमायुर्निर्णीतवान् । जन्ममहोत्सवे चैकं श्रीभद्रबाहुनामानं जैनाचार्य कनीयांस सोदरं विहाय नृपप्रभृतिकः स कोपि नास्ति य उपायनपाणिर्न जगाम । स निमित्तविज्जिनभक्ताय शकडालमन्त्रिणे तेषां सूरीणामनागमनकारणमुपालम्भगर्भितं जग । तेन ज्ञापितास्ते महात्मानः संपूर्ण श्रुतज्ञानकरतलकलितामलकफलवत्कालत्रयास्तस्य शिशोविंशतितमे दिने बिडालान्मृत्युमुपदिशन्तो वयं नागता इति तेषामुपदेशभूतां वाचं वराहमि हिराय निवेदितायां, ततः प्रभृति निजकुटुम्बं तस्य शावस्यावश्यकीं तां विपदं निरोद्धुं बिडालरक्षायै शतश उपायान्कुर्वन्नपि निर्णीते दिने निशी - १ शिशोः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy