SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २९६ प्रबन्धचिन्तामणिः सर्गः ५ अथ जगदेवनामा क्षत्रियः त्रिविधामपि वीररकोटिरतां बिभ्रत्, श्रीसिद्धचक्रवर्त्तिनां सन्मान्योपि' तद्गुणमन्त्रवशीलतेन नृपतिना परमाईश्रीपरमदिनाहूतः सोपरोधं पृथ्वीपुरन्ध्रीकुन्तलकलापकल्पं कुन्तलमण्डलमवाप्य यावत्तदागमं श्रीपरमर्दिने द्वाःस्थो निवेदयति तावत्तत्सदास काचिद्विटवनिता विवसना पुष्पचलनका नृत्यन्ती तत्कालमेवोतरीयकमादाय सापत्रपा सा तत्रैव निषसाद ॥ अथ राजदौवारिकप्रवेशिताय श्रीजगदेवाय सप्रियालापप्रभात सन्मानदानादनु प्रधानपरिधानं दुकूलं लक्ष्यमूल्यातुल्योद्भटपटयुगं प्रासादीरुत्य तस्मिन् महार्हासननिविष्ठे सभासंभ्रो भग्ने सति नृपस्तामेव विटनटी नृत्यायादिदेश ॥ अथ सा औचित्यप्रपञ्चचञ्चुचातुर्यधुर्या श्रीजगदेवनामा जगदेकपुरुषः साम्प्रतं समाजगाम तत्तत्र विवसनाहं जिहेमि । स्त्रियः स्त्रीव यथेष्टं चेष्टन्ते इति तस्या लोकोत्तरया प्रशंसया प्रमुदितमानसस्तं नृपप्रसादीकतं वसनयुगं तस्यै वितीर्णवान् ॥ अथ श्रीप १ दयादानयुद्धाख्यां. २ [सिद्धराजेन सन्मानितोपि] ३ C D चलचलनका ४ लक्षमूल्यातुलया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy