SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकप्रबन्धाः २९५ मावतीवरप्रसादं सादरं कमपि दिग्वाससं निमित्तं पृष्टवान् स पद्मावत्याः सप्रत्ययं म्लेच्छागमनिषेधरूपसमादेशं नृपतेर्विज्ञप्तवान् ॥ अथ कियदिनानां प्रान्ते तान् संनिहितानाकर्ण्य स आशाम्बरः किमेतदिति पृष्ठस्तस्यामेव निशि नृपतिप्रत्यक्षं पद्मावत्याः पुरो होममारभत॥अथ निरवद्याकष्टिविद्यया होमकुण्डज्वालामालान्तरिता प्रत्यक्षीभूय श्रीपद्मावती तुरुष्कागमनिषेधमुक्तवती॥ अथ सामर्षः क्षपणकस्तां कर्णयोधृत्वा क्रोधानुबन्धात्तेषु संनिहितेषु किं भवत्यपि वितथं ब्रूते इति तेनोपालम्भिता सती सैवमवादीत्।त्वं यां पद्मावतीमतीवभक्त्या टच्छसि सास्मत्प्रतापबलात्पलायांचके। अहंतु म्लेच्छगोत्रज दैवतं मिथ्याभाषणेन लोकविश्वास्य म्लच्छविश्वास कारयामीत्युीर्य तस्यां तिरोहितायां म्लेच्छसैन्येन प्राताराणसी.वोष्टितां चेष्टया जानन्तद्धनुर्वानैश्चतुर्दशशतीमितनिःस्वानयुग्मनिस्वनेऽपहते बले सति प्रबलम्लेच्छकुल व्याकुलीकृतमनास्तं सूहवदेव्या अङ्गजं निजे गजे नियोज्य जान्हवीजले सगजो ममज ॥ इति जयचन्द्रप्रबन्धः ॥ १ क्षपणको भिक्षुः - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy