SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकप्रबन्धाः सद्वृत्तसगुण महार्हमनर्घ्यमूल्यकान्ताघनस्तनतटोचितचारुमूर्त्ते । आः पामरीकठिनकण्ठविलग्नभग्न हा हार हारितमहो भवता गुणित्वम् ॥ ५ ॥ कस्मिन्नप्यवसर प्रस्तावे तानि वीक्ष्य तदर्थमवगम्य तस्मिन्नन्तद्वेषं दधौ । यतः । प्रायः सन्ति प्रकोपाय सन्मार्गस्योपदेशनम् । विलूननासिकस्येव यद्ददादर्शदर्शनम् ॥ १ ॥ इति न्यायात्सामर्षतया तं पदभ्रष्टं चकार । अथ स नृपतिः कदाचिद्राजपाटिकायाः प्रत्यावृत्तो दुरवस्थमेकाकिनमुपायविधुरं तं वीक्ष्य क्रोधाद्वधा य हस्तिपकेन हस्तिनं प्रेरयामास । स तु निषा दिनं प्रति प्राह । यावदहं राज्ञोऽये किश्चिदच्मि तावज्जवान्निवार्यतां गजः । तद्वचनात्तेन तथा कृते उमापतिधरः प्राह ॥ नग्नस्तिष्ठति धूलिधूसरवपुर्गोष्टष्ठिमारोहति. व्यालैः क्रीडति नृत्यति स्त्रवदसृग्चर्मोद्वहन्दन्तिनः १ A महर्ध्य . B महार्घ्य. ३. C राज्यजयपाटिकायाः ४ A उद्वहद्दन्तिनाम् २९१ Jain Education International २ AC सर्वावसरप्रस्तावे For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy