SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णक प्रबन्धाः २८९ * वासो जडाण मज्झे दोजीहा सामिसवणपंडिलग्गा । जीविजइ तें लाहो झीणित्ते विम्हउँ कीस ॥ १ ॥ इति मया गाथार्थः सत्यापितोस्तीति वचनानन्तरं यदस्याः प्रजायाः पापनिरताया अपुण्योदयेनावश्यंभाविपीडनावसरेऽहं नृपतीकृतः । यदि प्रजायाः परिपालनां लोकेशोऽभ्यलिखिष्यत्तदा भवत एव पट्टहस्ती पट्टाभिषेकमकरिष्यदिति तदुक्तियुक्तिभ्यां भेषजाभ्यामिव निगृहीतरुक् स कुमारो वपुःपीवरतां बभार ॥ इति कर्मसारप्रबन्धः ॥ अथ गौडदेशे लक्षणावत्यां नगर्यो श्रीलक्ष्मणसेनो नाम नृपतिरुमापतिधरसचिवेन सर्वबुद्धिनिधिना चिन्त्यमानराज्यश्विरं राज्यं चकार । सत्वनेकमत्तमातङ्गसैन्यसङ्गादिव मदान्धतां दधानो मातङ्गीसङ्गपङ्ककलङ्कभाजनमजनि । उमापतिधरस्तु तद्व्यतिकरमवगम्य प्रकृतिक्रूरतया च स्वामिनोऽनालोकनीयतां च विचिन्त्य प्रकारान्तरेण तं बो * बासो जडानां मध्ये द्विजिव्हाः स्वामिश्रवणप्रतिलग्नाः । जीव्यते यत्तत् लाभः क्षीणत्वे विस्मयः कीदृशः ॥ १ A भवण २ C जीवज्जइ जइ ३ C हाणन्ते विहिउ 37 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy