SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ २८८ प्रबन्धचिन्तामणिः सर्गः ५ मारः छत्रधरेण समं देशान्तरविलोकनकुतकी पि. तरावनाप्टछय यदृच्छया गच्छन् प्रत्यूषकाले क्वापि पुरे प्राप्तस्तत्राऽपुत्रिणि नृपतौ पञ्चत्वमुपागते सति सचिवैरभिषिक्तपट्टहस्ती निखिलेपि नगरे यहच्छया बाम । तत्रागतनृपकुमारमासन्नमपि दु:स्वप्नमिव विस्मृत्य परं छत्रधरमभ्यषिञ्चत् । स च तत्प्रधानैर्महता महोत्सवेन पुरं प्रवेश्यमानो राजा कुमारमपि तयैव महत्या प्रतिपत्त्या सह गहीत्वा सौधं गतः । अहं राजलोकस्वामी त्वं तु ममेत्युचितैरुपचारवचनैस्तमन्तरिमेवमारराधे । स तु राजा राजगुणानामनीं निरवधिदुर्मेधा वर्णाश्रमपालनानभिज्ञों यथा२ प्रजापीडनपरः साम्राज्यं कुरुते तथा तथा पशुपतिमूर्द्धा वितराजेर्वे स कुमारः प्रतिदिनं हीयते । कस्मिन्नप्यवसरे तं तथास्थितं कुमारं स नृपतिस्तत्तनुताहेतुं पृच्छन् दुर्मेधतया प्रजाः पीडयसि तेनात्यन्तमनौचित्येन कशतामावहामि । - १ भ्रामं भ्रामं ससंभ्रमं २ B एव रुरोध ३ C पालनपरिश्रमानभिज्ञः ४ नित. ५ [चन्द्रइव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy