SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २८५ प्रकीर्णकप्रबन्धाः खररहितास्तत्र सर्वेपि प्रासादाः । इति श्रीपुञ्जराजा तत्पुत्रीश्रीमाता तत्प्रबन्धः॥१॥ ___ कदाचिच्चौडंदेशे गोवर्द्धनो नाम राजाभूत् तदायःस्तम्भे निबद्धो सभामण्डपपुरतो न्यायिना हन्यमाना न्यायघण्टा निनदति । अन्यदा तस्यैकसूनोः कुमारेण रथारूढेन पथि संचरता ज्ञानवृत्त्या कश्चि: इत्सतरो व्यापादितस्तन्माता सौरभेयी नयनाभ्यामजस्मश्रूणि वर्षन्ती स्वपराभवप्रतीकाराय शङ्गाग्रेणन्यायघण्टामवीवदत्तघण्टाटङ्कारं नृपो निशम्यार्जुनकीर्तिस्तमर्जुनीवृत्तान्तं मूलतोवगम्य निजं न्यायं परां कोटिमारोपयितुं प्रातः स्वयं स्यन्दने निवेश्य प्रियपुत्रोपि तमेकमेव पुत्रं पथि नियोज्य नदुपरि तां धेनुं साक्षात्कृत्य रथं भ्रामयामास । तस्य भूभुजः सत्वेन तस्य सुतस्य भूयसा भाग्यवैभवेन रथस्य रथाङ्गे समुद्धृते स कुमारो न विपन्नः। इति गोवर्द्धननृपप्रबन्धः ॥ ___ अथ कान्त्यां पुरि पुरा पुराणनृपतिश्चिरं राज्यं निर्गर्वः कुर्वन्कदाचिन्मतिसागराभिधानेन प्रियसु. १B चोङ २ C स्तम्भनिबडा ३ अर्जुन इव कीर्तिर्यस्यति । अर्जुन्याः सकद्वत्साया धेनोः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy