SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ प्रकीणकप्रबन्धाः ससंकलनां ज्ञापयितुं संकेतश्चक्रे। तथा च न सुखिनो वयमितिस्वामिनःसंतानाभावात्।कोटीध्वजकुलाकुलं नगरमिदं स्वामिना चिरकाललालितमन्वयाभावात्कन पराकोटींनीयत इति “पुरातनस्यान्तःपुरस्यवन्ध्यत्वं बुद्धया निधाय नृपवंशवृद्धये नौतनमन्तःपुरं चिकीर्षवः " स्वामिनोनुमत्या पुष्पार्कदिने केनापि प्रधानशाकुनिकेन समं शकुनागारं प्राप्ताः । कामपि दुर्गतनितम्बिनीमासन्नप्रसवां काटभारवाहनैकवृत्तिं शिरोधिरूढदुर्गामालोक्य शकुनवित्तामक्षतादिभिः पुनरभ्यर्चयन, तैः किमेतदिति पृष्टे प्राह । यः कश्चिदाधाने पुत्रः स एवात्र नृपो भावीचेदृहस्यतिमतंप्रमाणमित्यसंभाव्यं वृत्तान्तमनुमन्यमानाः मानोन्नतये नृपाय व्याघुटय यथावस्थितं तत्स्वरूपं निवेदितवन्तः । अथ खेदमेदुरमना नृप आप्तपुरुषैस्तां गतपूरीकर्तुं प्रारभ्यमाणामिष्टं दैवतं स्मरेत्यभिहिते सा मरणभयव्याकुला प्रदोषकाले यावत्ताननुज्ञाप्य शङ्काभङ्ग कुरुते लादत्साऽप्रसूत पुत्रं। तं तत्र परित्यज्य पुनरुपागतां गतापूरीकृत्य पुनरपि राज्ञे विज्ञपयांचक्रुः । अथ काचि१ A नौतनं पुरं २ A C अभ्यर्चयत ३ [ मलमूत्रत्यागं ] 36. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy