SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २८० प्रबन्धचिन्तामणिः सर्ग. ५ ___ इति श्रीशिलादित्यराज्ञ उत्पत्तिस्तथा रङ्कोत्पनिस्तत्कृतो वलभीभङ्गश्चेति प्रबन्धत्रयम् ॥ अथ श्रीरत्नमालनगरे श्रीरत्नशेखरो नाम राजा सकदाचिदिग्यात्रायाः प्रत्यावृत्तः पुरप्रवेशमहोत्सव विपणिश्रेणिं शृङ्गारितां मृगयमाणः कस्मिन्नपि हट्टे काष्ठपात्रीयुतं कुदालमालोक्य सौधप्रवेशानन्तरं प्राभृतपाणी महाजने समायाते सुखिनो यूयमिति नृपालापानन्तरं तैर्न सुखिनो वयमिति विज्ञप्ते विभ्रमभ्रान्तस्तावद्विसृज्य कस्मिन्नपि निर्जनावसरे पुरप्रधानानाहूय किं न सुखिनो यूयमिति दृष्टे अपि च काष्टपात्रीयुतकुद्दालस्योर्वीकरणकारणमनुयुक्तास्ते इति विज्ञपयामासुः । यत्र स्वामिना काष्टपाल्यामेकमेवमवधारितं, सवितेश्वरः स्ववित्तसंख्यामजानन काष्टपात्रिकैः स्वविज्जणवई गुज्जरं भजित्ता तवो वलन्तो पत्तो सच्चउरे [तेन सैन्येन विक्रमान् अष्टभिः शतैः पञ्चाशद्रिः वर्षाणां गतैः [ वलभी ] भक्का स राजा मारितः गतः स्वस्थान हम्मीरः। ततोऽ न्यः गज्जणपतिः गूर्जरं भक्का ततो वलन् प्राप्तः सत्यपुरे ] १ ) व्यवहारिकाकूत्पत्तिः २ c समाप्तिमफणीत् ३ तान् वि. सृज्य ४ A अय॑जनावसाने ५ BD पाञ्यादिकं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy