SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकप्रबन्धाः २७५ श्रीस्तम्भनकस्य तीर्थस्य विशेषोन्नत्यै श्रीसड़ेन चिन्तायिकत्वे नियोजितः ॥ इति मल्लवादिप्रबन्धः। अथ मरुमण्डले पल्लीयामे काकूपाताको भ्रातरौ निवसतस्तयोः कनीयान्धनवान् ज्यायांस्तु तद्गृहभृत्यवृत्त्या वर्तते । कस्मिंश्चिनिशीथसमये दिवसकर्मवृत्तिश्रान्तः प्रावृट्काले काकूः प्रसुप्तः कनीयसाभिदधे । भ्रातः स्वकीयकेदाराः पयःपूरैः स्फुटितसेतवस्तव तु निश्चिन्ततेत्युपालब्धः स तदात्यक्तश्रस्तरः स्वं निन्दन कुदाल स्कन्धे निवेश्य यावत्तत्र याति तावत्कर्मकरान स्फुटितसेतुबन्धरचनापरान्समालोक्य के यूयमिति दृष्टाः भवद्धातुः कामुकाः इत्यभिहिते कापि मदीयाः कामुकाः सन्तीति एष्टे वलभ्यांसन्तीति ते प्राहुः। अथ सोप्यवसरे सर्वस्वं पिठरे आरोप्य तं मूडो दधानः श्री वलभीमवाप्य गोपुरसमीपवर्तिनामाभीराणां समीपेऽवसत् । अत्यन्तरशतया तै रङ्क इति दत्ताभिधानस्तार्णमुटजं विधाय तदवष्टम्भेन यावत्तस्थौ १ A B श्रीमल्लेन चिन्तायिकत्वं २ A D काकूआकः ३ शय्या ४ कर्मकराः ५ B अथ स पिठरे सर्वस्वमारोपितं मू ६c सनिधी निवसन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy