SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २.७४ प्रबन्धचिन्तामणिः सर्ग. ५ चरत्या श्रीभारत्या के मिष्टा इति शब्द पृष्टः स परितो वक्तारमनवलोक्य वल्ला इति तां प्रति प्रतिवचनं प्रतिपाद्य पुनः पण्मासान्ते तस्मिन्नेवावसरे प्रत्यावृत्तया देव्या केन सहेति भूयोभिहितस्तदा त्वनुस्मृतपूर्ववाक् गुडघृतेनेति प्रत्युत्तरं ददानस्तवधानचमत्कृतयाभिमतं वरं वृणीषृत्यादिष्टः सौगतपराजयाय कमपि प्रमाणग्रन्थं प्रसादीकुरु । इत्यर्थमभ्यर्थयन् नयचक्रग्रन्थार्पणेनानुजगृहे । अथ देवीप्रसादादेवागततत्त्वः श्रीशिलादित्यमनुज्ञाप्य सौगतमठेषु तृणोदकप्रक्षेपपूर्व नृपतिसभायां पूर्वोदितपणबन्धपूर्वकं कुण्ठपीठावतीर्णश्रीवाग्देवतालेन श्रीमल्लस्तांस्तरसैव निरुत्तरीचकार । अथ राजाज्ञया सौगतेषु देशाद्वतेषु जैनाचापाहूतेषु स मलो बौद्धेषु जितेषु तेषु वादीति । तदनु भूपाभ्यर्थितैर्गुरुभिस्तस्मै पारितोषिके सूरिपदं देदे । श्रीमल्लवादिसूरिनामा गणभृत्प्रभावकतया नवाङ्गवृत्तिकार श्री अभर्यदेवसूरिभिः प्रकटीकृत१ AB अनिमित्तं २ C प्रसादतस्तदवावगततत्वः ३ C D देशोद्गतेषु C वादिषु ४ A तस्य ५ चक्रे १ C नवाङ्गवृत्तिकारश्रामयः देवसूरिभिः प्रगटीकृतः श्री Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy