SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकप्रबन्धाः २७३ यैव तथाकते तमिलापालं शिलया तया कालधर्ममवापय्य स्वयमेव भूपतिरभूत्। तथास सवितृप्रसादीकतहयेऽधिरूढो नभश्चर इव स्वैरविहारी पराक्रमाक्रान्तदिग्वलयश्चिरं राज्यं कुर्वन् जैनमुनिसंसगात्प्रादुर्भूतसम्यत्करन्नः श्रीशत्रुअयस्य महातीर्थस्यामानमहिमानमवगम्य जीर्णोद्धारं चकार ॥ कदाचिच्छिलादित्यं सभापतीकृत्य चतुरङ्गसभायां पराजितेन देशत्यागिनों भाव्यमिति पणबन्धपूर्व सिताम्बरसौगतयोर्वादे संजायमाने पराजितान् सिताम्बरान्स्वविषयात्सर्वान्निर्वास्य श्रीशिलादित्यजामेयमेमेयगणं मल्लनामानं मल्लकं तत्र स्थितं समुपेक्ष्य स्वयं जितकाशिनः श्रीविमलगिरौ श्रीमूलनायकं श्रीयुगादिदेवं बुद्धरूपेण पूजयन्तो बौद्धा यावद्विजयिनस्तिष्टन्ति तावत्स मल्लः क्षत्रकुलोद्भवत्वात्तस्य वैरस्याविस्मरन् कृतप्रचिकीपुर्जेनदर्शनाभावात्तेषामेव संनिधावधीयत्रात्रिन्दिनं तल्लनिचित्तः कदाचिद्भीष्मवासरेषु निशीथकाले निद्रामुद्रितलोचने समस्तनागरिकलोके दिवाभ्यस्तं शास्त्रं महताभियोगेनानुस्मरन् तत्कालं गगने सं१ c देशताडितेन २ C यामयं भागिनेयं ३ A जितकासिनः 35 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy