SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः सर्ग. पममतिवैभवान्निजप्राज्ये साम्राज्ये निर्वाहयामास ॥ इति नन्दप्रबन्धः ॥ अथ खेर्डमहास्थाने देवादित्यविप्रपुत्री बालकाले विधवा निरूपमरूपपात्रं सुभगाभिधाना प्रधाना प्रातः सूर्य प्रत्यर्घाञ्जलिं क्षिपन्ती अज्ञाततद्भोगादाधानममूत्कथंचित्तदसमञ्जसं पितृभ्यामवबुध्य मन्दाक्षमुद्रमिति तां प्रति तद्व्याहृत्य स्वपुरुषैर्वलभ्या नगर्या अभ्यासे मुमुचे । तया तत्र प्रसूतः सूनुः क्रमेण वर्द्धमानः सवयोभिः शिशुभिः निःपितृक इति निर्भर्त्स्यमानो मातुः समीपे पितरं पृच्छन् तया न जाने इत्यभिहितस्तजन्मवैराग्यान्मुमूर्षोः ' प्रत्यक्षीभूय सविता सान्त्वनापूर्वं करे कर्करान्समये भवन्मातुः संपर्ककारिणमर्के स्वं ज्ञापयन् भवतः पराभवकारिणं प्रत्यऽयं क्षिप्तः शिलारूपो भविष्यतीत्यादिश्य निरपराधस्य कस्यापि क्षिप्तो यदि तवैवाऽनर्थनिबन्धनं ज्ञापयंस्तिरोधत्त । अथेत्यमभिभवकारिणः कांश्चिद्व्यापादयन् शिलादित्य इति सान्वयनाम्ना प्रतीतः । तन्नगरराज्ञा तत्परीक्षा २७२ १ C खेडा २ अज्ञातात्तद्योगभोगादाधानमधात् ३ लज्जागोप्यं ४ C मूर्खो मुमूर्षुः ९ C तत्करं कर्करं D तत्करे - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy