SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकप्रबन्धाः २७१ शापान्मृत्युमभुवन्तीति विलोक्याऽथ श्रीविक्रमएव तत्पुरोभूय योजिताञ्जलिः। भोगीन्द्र बहुधा पात्रं गुणयोगाद्भवेद्भुवि । मनःपात्रं तु परमं शुद्धं श्रद्धापत्रितम् ॥ १ ॥ अथ निजाशयमेवं भाषमाणं श्रीविक्रम परितोषावरं वृणीषेति प्राह । अथ श्रीविक्रमोऽमून् पथिकानुजीवयेति तेन वरे याचिते शेषं विशेषात्परितोषयामास ॥ इति श्रीविक्रमार्कस्य पात्रपरीक्षाप्रबन्धः॥ अथ कदाचित्पाटलीपुरपत्तनेऽकस्मादमन्दानन्दे नन्दे राज्ञि पञ्चत्वमागते कश्चिद्विप्रस्तत्कालं तदागतः परपुरप्रवेशविद्यया नृपदेहमधितस्थौ । तत्संकेततो द्वितीयो द्विजो नृपदारमुपेत्य वेदोद्गारमुदाहरन्प्रत्युजीवितोनृपःस कोशाध्यक्षैस्तस्मै स्वर्णलक्षमदापयत् ।अथ तदृनान्तं विज्ञाय महामात्यो, नन्दः पुरा कदर्योभूत् साम्प्रतं तु तदौदार्यमिति वदस्तं विप्रं विधृत्य परकायप्रवेशकारिणं वैदेशिक सर्वत्र शोधयन् कापि मृतकं केनापि रक्ष्यमाणमाकर्ण्य चिताप्रवेशाद्भस्मीकृत्य पूर्वमिव तं नन्दं निरु- १ A शुद्धश्रद्धा २ C तत्संकेतात् द्वितीयदिने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy