SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २६३ कुमारपालप्रबन्धः क्वचित्तलं कचित्सूत्रं कार्पासास्थि क्वचित्क्वचित् । देव त्वदरिनारीणां कुटीतुल्या पटी मम ॥ १ ॥ तत्पारितोषिके मन्त्रिणा दत्तानि पञ्चदशशतानि । तथा बालचन्द्रनाम्ना पण्डितेन श्रीमन्तिणं प्रति ॥ गौरी रागवती त्वयि त्वयि वृषो बद्धादरस्त्वं युतो भूत्या त्वं च लसद्गुणः शुभगणः किं वा बहु ब्रूमहे । श्रीमतीश्वर नूनमीश्वरकलायुक्तस्य ते युज्यते वालेन्दुश्चिरमुच्चकै रचयितुं त्वत्तोऽपरः कः प्रभुः॥ १ इत्युक्ते तस्याचार्यपदस्थापनायां द्रम्मसहस्रं व्ययीकृतं ॥ कदाचिन्म्लेछपतेः सुरत्राणस्य गुरुमालिम मर्खतीर्थयात्राकृते इह समागतमवगम्य तजिघृक्षुभ्यां श्रीलवणप्रसादवीरधवलाभ्यां श्रीतेजःपालमन्त्री मन्त्रं ष्टष्ट एवमाख्यातवान् । धर्मछद्मप्रयोगेण या सिद्धिर्वसुधाभुजाम् । स्वमातृदेह पण्येन तदिदं द्रविणार्जनम् ॥ १ ॥ इति नीतिशास्त्रोपदेशेन वृकयोरिव तयोः छागमुन्मोच्य पाथेयादिना सत्कृत्य तं तीर्थं प्रति प्रहितवान्। स च कियद्भिर्वषैः पश्चाद्व्यावृत्तः श्रीम१ मक्का २ BD दिनैः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy