SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २६० प्रबन्धचिन्तामणिः सर्गः ४ गर्भगृहे प्रवेशद्वारे सिंहाभ्यां तोरणमिदं देवस्य विशेषपूजाविनाशि । तथा पूर्वपुरुषमूर्तियुतं गजानां शाला पश्चाद्भागे' प्रासादकारापैकस्यायतिविनाशि । अप्रतीकारार्ह दूषणत्रयं विज्ञस्यापि सूत्रभूतो यदुत्पद्यते स भाविकर्मणो दोष इति निर्णीय यथागतं स च गतः । तदुपश्लोकनश्लोका एवम् । यशोवीर यशोमुक्ताराशेरिन्दुरसौ शिखा । तद्रक्षणाय रक्षायाः श्रीकारो लाञ्छनच्छलात् ॥१॥ बिन्दवः श्रीयशोवीर शून्यमध्या निरर्थकाः। संख्यावन्तो विधीयन्ते त्वयैकेन पुरस्कृताः ॥ २ ॥ यशोवीर लिखत्याख्यां यावञ्चन्द्रे विधिस्तव । न मांति भुवने तावदायमप्यक्षरदयम् ॥३॥ इति श्रीशत्रुञ्जयादितीर्थानां यात्राप्रबन्धाः। ॥ अथ श्रीवस्तुपालस्य स्तम्भतीर्थे सइदनाना नौवित्तकेन समं विग्रहे संजायमाने श्रीभृगुपुरान्महासाधनिकं शङनामानं श्रीवस्तुपालं प्रतिकालरूपमानीतवान्। स जलधिकूले दत्तनिवासे नगरप्रवेसमार्गान शत्रुसंकीर्णानालोक्य व्यवहारिणां चित्तानि यानपात्रप्रणयीन च वीक्ष्य प्रहितैर्बन्दिभिः श्री१c पुरतः २ तथाविधप्रयोगेषु रूढिः ३ B आयविनाशो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy