SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबन्धः २५९ *लिङ्गं जिणपन्न एव नमंसन्ति निजरा विउला। जइवि गुणप्पहीणं वन्दइ अज्झप्यसुद्धीए ॥ २ ॥ __ इति तदुपदेशान्निर्माजितसम्यकदर्पणो विशेपार्शनपूजापरः स्वस्थानमासदत् । अथ ज्यायसा सोदरेण मं० लूणिगनाना परलोकप्रयाणावसरेऽर्बुदवसहिकायां मम योग्या देवकुलिका कारयितव्येति धर्मव्ययं याचित्वा तस्मिन्विपन्ने तद्गोष्टिकेभ्यस्तद्धवमलभमानश्चन्द्रावत्याः स्वामिनः पार्थानव्यां भूमि विमलवसहिकासमीपेऽभ्यर्थ्य तत्र श्रीलूणिगवसहिप्रासादं भुवनत्रयचैत्यशलाकारूपं कारयामासिवान् । तत्र श्रीनेमिनाथबिम्बं संस्थाप्य प्रतिष्ठितं तद्गुणदोषविचारणाकोविदं श्रीजावालिपुराच्छ्रीयशोवीरमन्त्रिणं समानीय मन्त्री प्रासादस्वरूपं प्रपच्छ । ततस्तेन प्रासादकारकसूत्रधारः शोभनदेवोऽभ्यधायि । रङ्गमण्डपे शालभभिकामिथुनस्य विशालघाटस्तीर्थकृत्प्रासादे सर्वथानुचितो वास्तुनिषिद्धश्च । तथा १ नमंसुत्ति २ D अर्बुदे विमलवसहिकायां ३ D विलास. *लिङ्ग जिनप्रज्ञप्तं एव नमस्यन्ति निर्जरा विपुला यद्यपि गुणप्र. हीनं वन्दन्ते अध्यात्मशुद्धथै २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy