SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २५८ प्रबन्धचिन्तामणिः सर्ग. 8 विज्ञाय वायडीय श्रीजिनदत्तसूरिभिर्निनोपासकपावत्तस्मिन्क्षणे पूर्यमाणे सति दर्शनानुनयार्थ' तत्र समागताय मन्त्रिणे रत्नाकर इव क्षारवारिभिः परिपूरणात् । गम्भीरिमाणमाधत्ते शासनं लिङ्गधारिभिः ॥ १ ॥ यान लिङ्गिनोनुवदन्ते' संविना अपि साधवः । तदर्चा चर्च्छते कस्माद्धार्मिकैर्भवभीरुभिः ॥ २ ॥ प्रतिमाधारिणोप्येषां त्यजन्ति विषयं पुरः I लिङ्गिनां विषयस्थानामनची तु विरोधिनी ॥३॥ लिङ्गोपजीविनां लोके कुर्वन्ति येऽवधीरणाम् । दर्शनोच्छेदपापेन लिप्यन्ते ते दुराशयाः ॥ ४ ॥ आवश्यकवन्दनानिर्युक्तौ ॥ " तित्थयरगुणा पडिमासु नत्थि निस्संसयं विया - णन्तो । तित्थयरोवि' नमन्तो सो पावइ निजरं विउलं १ १ B अनुनयार्थे. २ C वन्दन्ति ३ तित्थयरुत्ति ४ पामइ * तीर्थंकरगुणाः प्रतिमासु न सन्ति निःसंशयं विजानन्तोऽपि तीर्थकरान नमन्तः ते प्राप्नुवन्ति निर्जरां विपुलाम १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy