SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २५४ प्रबन्धचिन्तामणिः सर्गः ४ प्रभृति स देवतार्चनविशेषजैनमुनिदानाद्यं धर्मकृत्यमारब्धवान् । वर्षत्रयदेवतावसराय पदेन पृथक्कृतेन षट्त्रिंशत्सहस्रप्रमाणेन द्रव्येण बाउलायामे श्रीनेमिनाथप्रासादः समजनि ॥ अथ सं० १२७७ वर्षे सरस्वतीकण्ठाभरणलघुभोजराजमहाकविमहामात्यश्रीवस्तुपालेन महायात्रा प्रारेभे। गुरूपदिष्टे लग्ने तत्कृत्यसंघाधिपत्याभिषेकेण श्रीदेवालयप्रस्थाने उपक्रम्यमाणे दक्षिणपथे दुर्गादेव्याः स्वरमाक स्वयं तद्विदा शाकुनिकेन किंचिञ्चिन्तयति। मरुवृद्ध शकुनं भारितं विधेहीत्यभिदधानः शकुनाच्छब्दो बलीयानिति विचार्य पुराद्विहारावासेषु श्रीदेवालयं संस्थाप्य शकुनव्यतिकरं दृष्टो मार्गवैषम्ये शकुनानां वैपरीत्यं श्लाघ्यते । राज्यविकलतायां तीर्थमार्गाणां वैषम्यं तथा यत्र सा दुर्गा दृष्टिपथं गता तत्र कमपि दक्षं पुरुषं प्रस्थाप्य स प्रदेशो दर्यतां । तथारुते स पुरुष इति विज्ञपयामास । यत्तस्मिन् वरण्डशब्दे नवीक्रियमाणे सा त्रयोदशेष्वरेषु निषण्णा देव्यभूत्। अथ स मरुवृद्धो। देवी भवतः सार्द्धत्रयोदशसंख्या यात्रा अभिहितवती । अन्त्याईयात्राहेतुं भूयः पृष्ठे स आह । इ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy