SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबन्धः २५३ त्वा गुरूणां वन्दनकर्पूरपूजानन्तरं द्वादशावर्त्तवन्दनवानादनु यथावसरप्रत्याख्यान पूर्वमपूर्वमेकैकं श्लोकं गुरोरध्येति मन्त्रावसरानन्तरं सद्यस्करसवतीपाकभोजनानन्तरं, मूआलनामा महोपासकस्तदङ्गलेखकोऽवसरे रहसि पप्रच्छ । स्वामिनाहर्मुखे शीतान्नमाहार्यते किं वा सद्यस्कमिति पृच्छन्तं ग्रामेयं द्वेधा त्रेधाऽवधीर्य कदाचित्क्रोधान्मन्त्रिणा पशुपाल इत्याक्षिप्तः । स धृतधैर्यः । उभयोः कविदेकतरः स्यादित्यभिहिते तद्वचश्चातुरीचमत्कुतचित्तोऽनधिगतभवदुपदेशध्वनिरहं, तद्विज्ञ यथास्थितं विज्ञप्यतामित्यादिष्टः स वाग्मी प्रोवाच । यां रसवतीमती रसप्लुतां सद्यस्कां प्रभुरभ्यवहरति तां प्राग्पुण्यरूपां जन्मान्तरिततयात्यन्तशीतलां मन्येते । किं चेदं मया गुरोः संदेशवचनमाविः कृतं तत्त्वं तु त एवावधारयन्तीति तत्र पादाववधार्यतां तेनेति विज्ञप्तः श्रीतेजः पालनामा मन्त्री कुलगुरुभट्टारकश्रीविजयसेनसूरीणामभ्यर्णमागतो गृहिधर्म पप्रच्छ । तैरुपासकदशाभिधसप्तमाङ्गाजिनोदितदेव पूजावश्यकयतिदानादिके गृहिधर्मे समुपदिष्टे, ततः १० ग्राम्योऽयं २ मन्ये ३ गृहिधर्मविधिं गुरून् 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy