SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २५२ प्रबन्धचिन्तामणिः सर्ग. 8 मः, तत्सामुद्रिकानि भूयो विलोकितवन्त इति प्रभोर्विज्ञाततत्त्वः स तामपहृत्य निजां प्रेयसीं कृतवान् । क्रमात्तस्या उदरेऽवतीर्णौ तावेव ज्योतिकेन्द्राविव वस्तुपालतेजःपालाभिधानौ सचिवावभूतां । अथान्यदा श्रीवीरधवलदेवेन निजव्यापारभारायrभ्यर्थ्यमानः प्राक् स्वसौधे तं सपत्नकिं भोजयित्वा "नुपमा राजपल्यै श्रीजयतलदेव्यै निजं कर्पूरमयताङ्कयुग्मं कर्पूरमयो मुक्ताभिः सुवर्णमयमण्यन्तरिताभिर्निष्यन्नमेकावलीहारं सा प्राभृतीचकार" मन्त्रिणः प्राभृतमुपढौकितं निषिध्य निजं व्यापारं समार्पयते । यत्तवेदानीं वर्त्तमानं वित्तं तत्ते कुपितोपि प्रतीतिपूर्वं पुनरेवाददामीति, अक्षरपात्रान्तरसंबन्धपूर्वकं श्रीतेजःपालाय व्यापारसंबन्धिनं पञ्चाङ्गप्रसादं ददौ । अकरात्कुरुते कोशमवधादेशरक्षणम् । देवृद्धिमयुद्धाच स मन्त्री बुद्धिमांश्व सः ॥ १ निखिलनीतिशास्त्रोपनिषन्निषण्णधीः स्वस्वामिनं वर्द्धयन् भानूदये कालपूजया विधिवच्छ्रीजिनमर्चि १ C समर्पयन् २ यत्तावकादीनां B यन्मयेदानीं ३ पात्रा४ भूमि. न्तरस्थबन्ध. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy