SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबन्धः वात्सल्यं साक्षाच्चक्षुषा निरीक्ष्य तदाग्रहान्निवृत्तोस्मीत्युक्का तेन सत्कृतो यथागतं जगाम । वीरधवलस्यापरमातृकाः राष्ट्रकूटान्वयाः साङ्गणचामुण्डराजादयो वीरजनत्वेनं भुवनतलप्रतीताः । अथ स वीरधवलक्षत्रिय उन्मीलित किंचिञ्चेतनस्तस्माद्दृतान्तात्त्रपमाणस्तगृहं त्यक्त्वा निजमेव जनकं सिवेवे । सस्वौदार्यगाम्भीर्यस्थैर्यनयविनयौचित्य - दयादान दाक्षिण्यादिगुणशाली शालीनतया कण्टकग्रस्तां कामपि भुवमाक्रम्य पित्रापि कियत्कृतजनपदप्रसाद द्विजन्मना चाहडनाम्ना सचिवेन चिन्त्यमानराज्यभारः प्राग्वाटवंशमुक्तामणिना पुरा श्रीमत्यत्तन वास्तव्येन तत्कालं तत्रायाततेजःपालमन्त्रिणा सह सौहार्दमुत्ये दे | मन्त्रिणस्तु जन्मवार्त्ता चैवं । कदाचिच्छीमत्यत्तने भट्टारक श्रीहरिभद्रसूरिभिर्व्याख्यानावसरे कुमारदेव्यभिधाना काचिद्विधवातीव रूपवती मुहुर्मुहुर्निरीक्ष्यमाणा तत्र स्थितस्याशराजमन्त्रिणश्चित्तमाचकर्ष । तार्जनानन्तरं मन्त्रिणानुयुक्ता गुरव इष्टदेवतादेशादमुष्याः कुक्षौ सूर्याचन्द्रमसोर्भाविनमवतारं पश्या १. वीरव्रतेन Jain Education International For Private & Personal Use Only २५१ www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy