SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २५० प्रबन्धचिन्तामणिः सर्ग. ४ प्रतापो राजमातर्तण्ड पूर्वस्यामेव राजते । स एव विलयं याति पश्चिमाशावलम्बिनः ॥ १ इति विरूद्धा तद्रिमाकर्ण्य स पश्चानिववृते । तदनु तत्पुत्रेण श्रीमदर्जुनदेवनाना गूर्जरदेशभङ्गोप्यकारि। श्रीमद्भीमदेवराज्यचिन्ताकारी व्याघ्रपल्लीसंकेतप्रसिद्धः श्रीमदानाकनन्दनः श्रीलवणसाहप्रसादश्चिरं राज्यं चकार । तत्सुतः साम्राज्यभारधवलः श्रीवीरधवलस्तन्माता मदनराजी देवराजनानो भगिनीपतेः पट्टकिलस्य भगिन्यां विपनायां तस्य बहुतरमनिर्वहमाणमापट्टारं निशम्य तन्निर्वहणाय लवणप्रसादाभिधपतिमाप्टच्छय शिशुना वीरधवलेन समं तत्र गता सती तेन स्टहणीयगुणाकतिरिति गृहिणीचके। श्रीलवणस्तवृत्तान्तं सम्यगवगम्य तं व्यापादयितुं निशि तद्गृहे प्रविष्टो निभृतीभूय स यावदवसरं निरीक्ष्यते, तावत्स भोजनायोपविश वीरधवलं विना नानामीति भूयो भूयो व्या.त्य निर्बन्धात्समानीयैकस्मिन्नेव स्थालेऽभन्न. ऽकस्मादपि तं शरीरिणं कृतान्तमिव स्वान्तकमालोक्य श्यामलास्यो मा भैषीरिति तेनोचे। यदहं त्वामेव हन्तुमागतः परमस्मिन्मन्नन्दने वीरधवले Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy