SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबन्धः २४९ यं जगाम ॥ वरं भट्टैर्भाव्यं वरमपि च खिङ्गैर्द्धनकृते वरं वेश्याचार्यैर्वरमपि महाकूटनिपुणैः। दिवं याते दैवादुदयनसुते दानजलधौ न विद्वद्भिर्भाव्यं कथमपि बुधैर्भूमिवलये ॥१ त्रिभिर्वषैस्त्रिभिर्मासैस्त्रिभिः पक्षस्त्रिभिर्दिनैः। अत्युगपुण्यपापानामिहैव फलमश्नुते ॥ १ इति प्रमाणोक्तप्रामाण्यात्त कुपतिर्वयजलदेवनाना प्रतीहारेण क्षुरिकया हतो धर्मस्थानपातकी कमिभिर्भक्ष्यमाणः प्रत्यहं नरकमनुभूय परोक्षता प्रपेदे ॥ सं० १२३० पूर्ववर्षादऽजयदेवेन वर्ष ३ राज्यं कृतं ॥ सं० १२३३ पूर्ववर्षावर्ष २ बालमूलराजेन राज्यं कृतमस्य मात्रा नाइकिदेव्या परमाईभूपसुतयोत्संगे शिशुं निधाय गाडरारघटनामनि घाटे संग्रामं कुर्वत्या म्लेच्छराजा तत्सत्त्वादकालागतजलदपटलसाहाय्येन विजिग्ये ॥ सं० १२३५ पूर्ववषाद्वर्ष ६३ श्रीभीमदेवेनराज्यं कृतमास्मिनाज्ञि राज्यं कुर्वाणे श्रीसोहडनामा मालवभूपतिर्जरदेशविध्वंसनाय सीमान्तमा. गतस्तत्प्रधानेन संमुखं गत्वेत्यवादि । 32 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy