SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २४६ प्रबन्धचिन्तामाणः सर्गः ४ नाराधनीयमित्यनुशिक्ष्यान्त्यावस्थायां यावदास्ते तावत्तेन लघुपुत्रेण तत्तूर्ण चूर्णितमाकर्ण्य रे श्री मदजयदेवेनापि पितुः परलोकान्तरं तद्धर्मस्थानानि विध्वंसितानि त्वं त्वद्यापि मयि विद्यमानेपि चूर्णयन्नधमतमोसीति तदालापेन सत्रपस्तस्मादसमञ्जसाद्विरराम । तदनु श्रीअजयदेवेन श्रीकपहिमन्त्री महामात्यपदं दातुमत्यर्थमभ्यर्थितः प्रातः शकुनान्यवलोक्य तदनुमत्या प्रभोरादेशमाचरिघ्यामीत्यभिधाय शकुनगृहं गतस्ततः सप्तविधं दुर्गादेव्याः शकुनं याचितमवाण्य तच्छकुनं पुष्पाक्षतादिभिरभ्यर्च्य कृतकृत्यं मन्यमानः पुरगोपुरान्तः प्राप्तो नदन्तं वृषभमीशानदिग्भागे विलोक्यातिशयस्मेरमनाः स्वं निवासमासाद्य भोजनानन्तरं मरुद्धेन यामिकेन शकुनस्वरूपं पृष्टः श्रीकपर्दी तदने तत्स्वरूपमादिश्य तांस्तुष्टाव । ततो मरुवृद्धः नद्युत्तारेऽध्ववैषम्ये तथा संनिहिते भये।। नारीकार्ये रणे व्याधौ विपरीता प्रशस्यते ॥१ इति प्रामाण्याद्भवानासन्नव्यसनतया मतिभ्रंशाप्रतिकूलमप्यनुकूलं मनुते । यस्त्वया वृषभः शुभः १ तान् शकुनान् २ C विपरीतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy