SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबन्धः २४३ भावी परमस्मिन्पुर धवलगृहे च न । यतोऽतः स्थानादुत्थापितस्य तवाग्रे सुतोत्पत्तिर्निवेदिता । ततो हेतोर्नास्मिन्नगरेश्वरत्वंमिति विचारचतुर्मुखेन श्रीकुमारपालदेवेन निर्णीतम् ॥ इति लवणप्रसाद प्रबन्धः ॥ आज्ञावर्तिषु मण्डलेषु विपुलेष्वष्टादशस्वादरादब्दान्येव चतुर्दश प्रसृमरां मारिं निवार्योजसा । कीर्तिस्तम्भनिभांश्चतुर्दशशती संख्यान्विहारांस्तथा कृत्वा निर्मितवान्कुमारनृपतिर्जेनो निजैनोव्ययम् १ अथ प्रभोः कदाचित्कच्छराजलक्षराजमातुर्महासत्याः शापाच्छ्रीमूलराजान्वयीनां लूतारोगः संकामतीति स व्याधिः कुमारपाले बाधामधात् । संबधातु गृहिधर्मप्रतिपत्त्यवसरे प्रभोरुद्रणितराज्यभारे श्री कुमारपाले तच्छिद्रेण तान्प्रविश्य लूताव्याधिर्वाधामधात् । तद्दुःखदुःखिते सराजलोके राज्ञि प्रणि • कर्णाटे १ गूर्जरे २ लाटे ३ सौराष्ट्रे ४ कच्छ १ सैन्धवे ६ । उच्चयां ७ चैव भम्भेय ८ मारवे ९ मालवे १० तथा ॥ १ कौङ्कणे च ११ महाराष्ट्रे १२ कीरे १३ जान्लधरे १४ पुनः । सपादलक्षे १९ मेवाडे १६ दीपा १७ भीराख्ययोरपि १८॥ २ काशिगाजण्यादि चतुर्दशदेशेषु ॥ इतिपूर्वोक्तस्य पत्रे १७ १ C तस्मिन्नगरे नरेश्वरत्वं २ राजन्यानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy