SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २४२ सृष्टः स्वं पदं प्रपढ़े ॥ इति राजघरडवाहडप्रबन्धः ॥ अर्थ तस्य कनीयान् भ्राता सोलाकनामा मण्डलीकः सत्रागारबिरुदं बभार । अथ कदाचिदानाकनामा मातृष्वस्त्रीयस्तत्सेवागुणतुष्टेन राज्ञा दत्तसामन्तपदोपि तथैव सेवमानः । कदापि मध्यंदिनावसरे चन्द्रशालापल्यङ्कस्थितस्य नृपतेः पुरो निविष्टः सहसा कमपि प्रेष्यं तत्र प्राप्तं प्रेक्ष्य कोयमिति पृष्ठे नृपतिना श्रीमदानाकः स्वं कर्मकरमुपलक्ष्य तत्संकेतान्निकेतनान्निर्गत्य सकौशलं पृष्ठः पुजन्मवर्द्धापनिकां प्रार्थयामास । उमिति तया वार्त्तया या तु दिनकरप्रभयेव विकसितवदनारविन्दं तं विसृज्य स्वं पदमुपेतः । राजा किमेतदिति पृष्ठ स्तेन स्वामिनः पुत्रेोत्पत्तिरिति विज्ञप्ते, वसुधाधवः स्वगतं किंचिदवधार्य तं प्रति प्रकाशं प्राह । यजन्म निवेदयितुमयं कर्मकरो वेत्रिभिरस्खलित एवायमाप तावता पुण्योपचयेनायं गूर्जरदेशे नृपो त्कृतो राजसदस्यनर्ध्यतां लभमानो राजघरहबिरुदं लब्ध्वा । इति जिनमण्डनोपाध्यायकृतकुमारपाल प्रबन्धे प. १४ ३ इमां भुवमाप. १ A B इति बाहड. २ A तथा. प्रबन्धचिन्तामणिः सर्ग. 8 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy