SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २३६ प्रबन्धचिन्तामाणिः सर्ग. ४ इत्युक्स्काभ्य% स्थिते तस्मिन् श्रीकुमारपालविहारे आरात्रिकावसरानन्तरं प्रणामपरो नृपः प्रभुणा दत्तष्टष्टिहस्तः क्षणं यावत्तिष्ठति । अत्रान्तरे प्रविश्य द्वितीयश्चारणः ॥ "हेम तुहाला कर भरडं जांह अञ्चभूरिदि। जेवं पह हिठा मुहा तांह ऊपहरी सिद्धिं ॥१ इत्यनुच्छिष्टेन तद्वचसान्तश्चमकतो नृपतिरेतदेव भूयोभूयः पाठयामास। ततस्त्रिःकत्वः पठिते किं पठिते लक्षं दास्यसीति विज्ञप्तस्तस्मै त्रिलक्ष मसूरेखे तिष्ठन्तीत्यर्थः यतः ये हेमसूररऽक्षिणी यत्र ईषद्रते ते पण्डिताः हेमसूरिनेत्रे रत्या यान इषत् प्रेक्षते ते पुरुषाः शीघ्र पण्डिता भवन्तीत्यर्थः ॥ यहा। पाठान्तरे लक्ष्मीश्चिन्तयति यतयो वाणिमुखकाः वाणी मुखे धारयन्ति 'मुह मरउं' सपत्नीहेतोः मया मर्त्तव्यं एवं ज्ञात्वा हेमसूरेः प्रच्छन्नं भग्ना नष्टा अत एव ये ईश्वरास्ते पण्डिताः न तु पण्डिता लक्ष्मीवन्त इति ॥१ ! हे हेमचन्द्र तव करः भृतः संगतः यत्र आश्चर्यभूतादिः युक्तं ततु एवं प्रभुपदाधीमुखाः । कुमारपालवत् प्रभुपदं अधोमुखेन वदन्ते इत्यर्थः तत्र सिद्धयः उपहियन्ते ॥२॥ ! । . १C D जिंह अञ्चपुयरिद्धि । २ जे चंपहहिठा मुहा तीह उबहरी सिद्धी ३ त्रिःपठिते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy