SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबन्धः २३५ हत्य मुक्तः।श्रीकुमारपालनृपते राज्येऽशस्त्रो वध इति तवृत्तिछेदः कारितः । स ततः परं कणभिक्षया प्राणाधारं कुर्वाणः प्रभृणां पौषधशालायाः पुरतःस्थितः। आनादिभूपतितपस्विभिरधीयमानयोगशास्त्रमाकाशठतयेदमपाठीत् । आतङ्ककारणमकारणदारुणानां वक्रेषु गालिगरलं निरगालि येषाम् । तेषां जटाधरफटाधरमण्डलानां श्रीयोगशास्त्रवचनामृतमुजिहीते ॥ १ इति तद्वचसाऽमृतधारासारेण निर्वाणपूर्वोपतापास्तस्मै द्विगुणां वृत्ति प्रसादीकतवन्तः ॥ इति वामराशिप्रबन्धः॥ अथ कदाचिच्चारणौ द्वौ सुराष्ट्रमण्डलनिलयौ दूहाविद्यया स्पर्धमानौ श्रीहेमाचार्येण यो व्याख्यायते सोऽपरस्य हीनोपक्षयं ददातीति प्रतिज्ञाय श्रीमदणहिल्लपुरं प्रापतुः तदैकन प्रभुसमागतेन । "लच्छिवाणिमुहकाणि एयई भागी मुह भैरउं । हेमसूरिअच्छीण जे ईसरते ते पण्डिया ॥१ १ C वक्रेण २ पयइ ३ B मरउ ४ मारआ छााण. * लक्ष्मीवाणीप्रमुखाणि एतैः भाग्यैः मुखं भृतं सर्वाणि भाग्यानि हे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy