SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २३४ प्रबन्धचिन्तामाणः सर्गः ४ तद्वाक्यादनु दोषमये आत्मनि विरागं दधानो यावच्छुरिकां चक्षुषि क्षिपति तावदाशयविदा तेनोत व्यज्ञपि। श्रीसिद्धनृपतेः षण्णवतिगुणाः संयामाऽसुभटतास्त्रीलम्पटतादोषाभ्यां तिरोहिताः । कार्पण्यादयो भवद्दोषाः समरशूरतापरनारीसहोदरतागुणाभ्यामपन्हुता इति तद्वचसा स पृथ्वीनाथः स्वस्थावस्थस्तस्थौ।। इत्यालिङ्गप्रबन्धः॥ अथ पुरा श्रीसिद्धराजराज्ये पाण्डित्ये स्पर्धमानो वामराशिनामा विप्रः प्रभूणां प्रतिष्ठानिष्ठामसहिष्णुः । यूकालक्षशंतावलीवलवलल्लोलोल्लसत्कम्बलो दन्तानां मलमण्डलीपरिचयादुर्गन्धरुद्धाननः । नाशावंशविरोधनानिणिगिणत्पादप्रतिष्ठास्थितिः सोऽयं हेमडसेवडः पिलपिलत्खल्लिः समागच्छति। इति तदीयममन्दं निन्दास्पदं वचनमाकान्तर्भूतामर्षवर्जनापरं वचः प्रभुभिरभिहितं पण्डित विशेषणं पूर्वमिति भवता किं नाधीतमतोऽतः परं सेवडहेमड इत्यभिधेयमिति, सेवकैः कुन्तपश्चाद्भागेना१ C लिक्षशत. (२ चलचलत् ) ३ A गिणिगिणी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy