SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २२२ प्रबन्धचिन्तामणिः सर्ग. 8 समस्तप्रासादे निष्पन्ने कलशदण्डप्रतिष्ठावसरे न - गरसंघान्निमन्वणपूर्वं तत्रानीय यथोचितमशनवस्त्राभरणादिसन्मानैः सन्मान्य सामन्तेषु यथागतं : प्रहितेषु, आसने लग्ने संजायमाने भट्टारक श्रीहे - मचन्द्रसूरिपुरस्सरं सनृपतिं श्रीमवणहिल्लपुरसंघ तत्रानीयातुच्छ वात्सल्यादिभिर्भूषणादिदानैः संतर्प्य ध्वजाधिरोपाय संचरन्नऽर्थिभिः स्वयं स्वं मन्दिरं सुपितं कारयित्वा श्रीसुव्रतप्रासादे ध्वजं महाध्वजोपेतमध्यारोप्य हर्षोत्कर्षात्तत्रानालस्यं लास्यं विधाय तदन्ते भूपतिनाऽभ्यर्थित आरात्रिकं गृहने तुरङ्गं द्वारभट्टाय दत्त्वा राज्ञा स्वयं कृततिलकावसरे द्वासप्तत्या सामन्तैश्वामरपुष्पवर्षादिभिः कृतसाहाय्यस्तदाभ्यागताय बन्दिने कृतकङ्कणवितरणो बाहुभ्यां धृत्वा बलात्कारेण नृपेणावतार्यमाणारात्रिकमङ्गलप्रदीपः श्रीसुव्रतस्य च गुरोश्वरणौ प्रणम्य साधर्मिकवन्दनापूर्व नृपतिं स त्यारात्रिकहेतुं . देवी तदा तं विदधेऽक्षताङ्गम् । स्यात्साहसं यस्य नरस्य शस्य तस्यात्र सेवां स्वयन्ति देवाः ॥ १६ इत्यादि चारित्रसुन्दरगणिकृत कुमारपालचरित्रसप्तमसर्गाद्वोयम् ॥ (१ मुष्टं २ गृहानः) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy