SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २२१ कुमारपालप्रबन्धः सातिशयात्तस्मिन्प्रत्यूहे निराकृते । शिलान्यासपूर्व मीष वचभिः किमु निर्दयानाम् । विमानिता चैत्यममी विधातुं दास्यन्तिः मह्यामिह तो हि मह्यम् ॥ १० हत्वात्मानं तदिह निखिलान्निर्जरांस्तोषयित्वा कार्य सिद्धिं द्रुततरमिदं प्रापयाम्येष धर्म्यम् । नूनं प्राणागमनमनसोऽमी गमिष्यन्ति काला. तस्मादेभिः स्थिरमतिचलैः पुण्यमत्रार्जयामि ॥ ११ गर्ने तस्मिन् यममुखसमे सानुकम्यः स झम्पां निःकम्यान्तः सरभसमदाद्भार्यया सार्द्धमुच्चैः । हाहाकारं खरतरगिरा चक्रिरे तत्र लोकाः प्रान्तं प्राप्ते सति नरवरे को न दुःखी भवेद्धा ॥ १२ समुद्यते साधु परार्थमेक -- मित्रे गते तत्र तदास्तदेशम् । सच्चक्रमाक्रन्दपरं रुरोद तमोविलिप्तेव बभूव पृथ्वी ॥ १३ अथान्तरिक्षान्तरिता तमाहं सा व्यन्तरी सत्वगुणेन तुष्टा । वरं वणु प्राणवधेऽवहि मा साहसं विस्मयकारि विश्वे ॥ १४ भवत्परीक्षार्थमकारि सर्व तन्मया मायितयात्र कर्म । त्वमेव देवासुरमानवानां सत्वेन मन्त्रिन् विसनोषि चित्रम् ॥ ११ एवं वदन्ती च मुदं ददाना Jain Education International p For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy