SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २२० प्रबन्धचिन्तामाणःसगः ४ पष्टिलक्षयुता ६० कोटी व्ययिता यत्र मन्दिरे । स श्रीवाग्भटदेवोत्र वर्ण्यते विबुधैः कथम् ॥ इति श्रीशत्रुजयोद्धारप्रबन्धः ॥ अथ विश्वैकलुभटेन श्रीआम्रकभटेन पितुः श्रेयसे भृगुपुरे श्रीशकुनिकविहारप्रादिप्रारम्भ खन्यमाने गर्तापूरे नर्मदासान्निध्यावकस्मॉन्मिलिताया भूमौ बाधितेषु कर्मकरेषु रुपापरवातयात्मानमेवामन्दं निन्दन्सकलत्रपुत्रस्तत्र झम्पामदात्। तत्साह १ A सप्तषष्टि. २ रुद्रार्कसंख्यैः स्वजनकवचसा विक्रमात्प्रिया तैतैनाः सिद्धशैले जिनपतिभुवनं वाग्भटः प्रोदद्धार ॥ इति चा. कु. च. स. ७) ३ छादित. * तत्संबन्धश्वायम् ॥ तस्मिन् कते काचिद्दृश्यरूपा देवी जगादामूदुनादमेवम् । नारीनुरूपं मिथुनं यदीह निहंसि तत्कार्यमिदं भवेत्ते ॥ ८ निपीय तां वाचमवाच्यरूपा दध्यौ हृदीदं सचिवाधिराजः । मिथ्यादृशो देवजनंगामान् धिगीदृशान् दुष्टजनान् सुरान् हा ॥ ९ जुहोमि जीवाम जिनधर्मविज्ञो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy