SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबन्धः २१९ नियोज्य तुरंगमाणां चतुर्भिः सहस्रैः सह श्रीशत्रुजयोपत्यकां प्राप्य स्वनाम्ना वाग्मंटपुरनगरं निवेशयामास । सभ्रमप्रासादे पवनः प्रविष्टो न निर्यातीति स्फुटनहेतुं शिल्पिभिर्निर्णीयोक्तं भ्रमहीने च प्रारमदे निरवद्येतां विमृश्याऽन्वयाभावे धर्मसंतानमेवास्तु पूर्वोद्धारकारिणां श्रीभरतादीनां पङ्क्तौ नामास्तु, इति तेन मन्त्रिणा दीर्घदर्शिन्या बुद्ध्या विभाव्य भ्रमभित्योरन्तरालं शिलाभिर्निचितं विधाय वर्षत्रयेण निष्पन्नप्रासादे कलशदण्डप्रतिष्ठायां श्रीपत्तनसंघ निमन्त्रणापूर्वमिहानीय महता महेन सं० १२११ वर्षे ध्वजारोपं मन्त्री कारयामास । स शैलमयबिम्बस्य मम्माणीयखनीसक्तपरिकरमानीव निवेशितवान् । श्रीवाग्भटपुरे नृपतिर्पितुर्ना - ना त्रिभुवनपालविहारे श्रीपार्श्वनाथं स्थापितवान् । तीर्थपूजाकृते च चतुर्विंशत्याशमान्नगरे परितो ai देवलोकस्य ग्रासवासीदि दत्त्वा चैतत्सर्वं कारयामास । अस्य तीर्थोद्धारस्य व्वये १ A बाहड. ९ C निरन्वयतां घ (३ भ्रमहीनं विहारं कारयितुः संज्ञानाभाव इति शिल्पशास्त्रोक्तत्वात् ) ४ AB सं० १९६१ || १B C श्रीवासादि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy