SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २१८ प्रबन्धचिन्तामणिः सर्गः ४ सकरुणं क्रन्दन स्वजनैस्तत्कारणं पृष्टः सन्निहिते मृत्यौ श्रीशत्रुजयशकुनिकाविहारयोर्जीर्णोद्धारवा छया देवऋणं दृष्टिलनं मन्त्री प्राह । अथ तैर्भवनन्दनौ वाग्भटाम्रभटनामानौ गृहीताभिग्रही तीर्थद्वयमुद्धरिष्यत इत्यर्थे वयं प्रतिभुधः इति सदङ्गीकारात्पुलकिताङ्गः धन्यंमन्यः अन्त्याराधनकृते स मन्त्री कमपि चारित्रिणमन्वेषयामास। तस्मिन्ननुपलभ्यमाने कमपि वण्ठं तद्वेषमानीय निवेदिते मन्ली तदकी ललाटे परिस्टशन् तत्समक्षं दशधारा. धनां विधाय श्रीमानुदयनः परलोकं प्रापा वण्ठस्तु चन्दनतरोरिव तद्वासनापरिमलेन क्षुद्रद्रुमवद्वासितो ऽनशनप्रतिपत्तिपूर्वकं रैवतके जीवितान्तं चकार । अथाणहिल्लपुरं प्राप्तैस्तैः स्वजनैस्तं वृत्तान्तं ज्ञापितौ वाग्भटाम्रभटौ तानेवाभिग्रहानगृहीत्वा जीर्णोद्वारमारभाते । वर्षद्वयन श्रीशत्रुजये प्रासादे निपन्ने उपेत्यागतमानुषेण वापनिकायां वाच्यमानायां पुनरागतेन द्वितीयपुरुषेण प्रासादः स्फुटित इत्यूचे । ततस्तप्तत्रपुप्रायां गिरं निशम्य श्रीकुमारपालभूपालमाप्टच्छय महं० कपर्दिनि श्रीकरणमुद्रां १C कपर्दिने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy