SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रब धः २१७ इति विवद्भिः स्तूयमाने अपुत्राणां धनं गृहनपुत्रो भवति पार्थिवः। त्वं तु संतोषतो मुञ्चन्सत्यं राजपितामहः ॥ १ ॥ इति प्रभुरपि नृपतिमनुमोदयांचक्रे ॥ अथ सुराष्ट्रदेशीयं सुंवरनामानं विग्रहीतुं श्रीमदुदयनमन्त्रिणं दलनायकीकृत्यं समस्तकटकबन्धेन समं । प्रस्थापयामास सोपि श्रीवर्द्धमानपुरं प्राप्य श्रीयुगादिदेवपादान्निनंसुः पुरः प्रयाणकाय समस्तमण्डलेश्वरान्नभ्यर्च्य स्वयं विमलगिरिमागतः विशुद्धश्रद्धया श्रीदेवपादानां पूजादि विधाय यावत्पुरतो विधिवञ्चैत्यवन्दनां विधत्ते तावनक्षत्रमालाया दीपति देदीप्यमानामादाय मूषकः काष्टमयप्रासादबिले प्राविशत् । देवाङ्गरक्षैस्त्याजितस्तदनु समन्त्री समाधिभङ्गात्काष्ठमयदेवप्रासादविध्वंसभयाजीर्णोद्धारं चिकीर्षुः श्रीदेवपादानां पु. रत एकमतादीनभियहानजयाह । तदनु कृतप्रया. णः स्कन्धवारमुपेत्य तेन प्रत्यर्थिना समं समरे जायमाने परैः पराजिते नृपबले श्रीमदयनः समुत्तस्थौ । तदा तत्प्रहारजर्जरितदेह आवासं नीते १A C D संउसर २ मेनापतिं कृत्वा ३ शत्रुजय 28 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy